Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:दुःखितमनः
Meaning (sk):None
Meaning (en):sad/melancholy/in bad or low spirits
Sloka:
3|1|8|1दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दुर्मनस्पुंallदुर्मनाः 3|1|8|1|1sad/melancholy/in bad or low spiritsविशेष्यनिघ्नवर्गः
दुर्मनस्स्त्रीallदुर्मनाः 3|1|8|1|1sad/melancholy/in bad or low spiritsविशेष्यनिघ्नवर्गः
दुर्मनस्नपुंallदुर्मनः 3|1|8|1|1sad/melancholy/in bad or low spiritsविशेष्यनिघ्नवर्गः
विमनस्पुंallविमनाः 3|1|8|1|2silly/averse/hostile/foolish/dejected/do ...विशेष्यनिघ्नवर्गः
विमनस्स्त्रीallविमनाः 3|1|8|1|2silly/averse/hostile/foolish/dejected/do ...विशेष्यनिघ्नवर्गः
विमनस्नपुंallविमनः 3|1|8|1|2silly/averse/hostile/foolish/dejected/do ...विशेष्यनिघ्नवर्गः
अन्तर्मनस्पुंallअन्तर्मनाः 3|1|8|1|3sad/perplexedविशेष्यनिघ्नवर्गः
अन्तर्मनस्स्त्रीallअन्तर्मनाः 3|1|8|1|3sad/perplexedविशेष्यनिघ्नवर्गः
अन्तर्मनस्नपुंallअन्तर्मनः 3|1|8|1|3sad/perplexedविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0293 s.