Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सिद्धान्नम्
Meaning (sk):None
Meaning (en):boiled rice
Sloka:
2|9|48|2भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः॥
3|3|130|2बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भिस्सास्त्रीallभिस्सा 2|9|48|2|1boiled riceवैश्यवर्गः
भक्तनपुंallभक्तम् 2|9|48|2|2liked/loved/share/loyal/devote/served/ve ...वैश्यवर्गः
अन्ध (2)पुंallअन्धः 2|9|48|2|3dark/blind/pitchy/darkness/making blindवैश्यवर्गः
अन्न (2)नपुंallअन्नम् 2|9|48|2|4food/water/viSNu/earth/eaten/cereal/brea ...वैश्यवर्गः
ओदनपुंallओदनः 2|9|48|2|5cloudवैश्यवर्गः
ओदननपुंallओदनम् 2|9|48|2|5cloudवैश्यवर्गः
दीदिवि (2)पुंallदीदिविः 2|9|48|2|6food/risen/bright/heaven/shining/planet ...वैश्यवर्गः
कशिपु (2)पुंallकशिपुः 3|3|130|2|2food/cushion/clothing/food and clothing ...नानार्थवर्गः
कशिपु (2)नपुंallकशिपु 3|3|130|2|2food/cushion/clothing/food and clothing ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भोजनम्
--[उपाधि]-->पक्वम्
Incoming Relations:
[ak]केशकीटाद्यपनीयशोधितोन्नः cleaned/strained/filtered/cleansed/well swept or scoured --[परा_अपरासंबन्धः]--> सिद्धान्नम्
[ak]दग्धोदनः cooked rice --[परा_अपरासंबन्धः]--> सिद्धान्नम्
[ak]भक्तसिक्तकान्नावयवः brevity/dispatch/celerity/compendium/abbreviation/lump of boiled rice/particular ... --[अवयव_अवयवीसंबन्धः]--> सिद्धान्नम्
[ak]भक्तोद्भवमण्डः water in which rice has been boiled --[अवयव_अवयवीसंबन्धः]--> सिद्धान्नम्
[ak]मुन्यन्नविशेषः None --[परा_अपरासंबन्धः]--> सिद्धान्नम्
[ak]स्थालीसंस्कृतान्नादिः being in a caldron/boiled or cooked in a pot --[परा_अपरासंबन्धः]--> सिद्धान्नम्
Response Time: 0.0352 s.