Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:दध्यादिव्यञ्जनम्
Meaning (sk):None
Meaning (en):sauce/moisture/moistening
Sloka:
2|9|44|2स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः॥
3|3|116|1व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
तेमननपुंallतेमनम् 2|9|44|2|1sauce/moisture/moisteningवैश्यवर्गः
निष्ठाननपुंallनिष्ठानम् 2|9|44|2|2sauce/condimentवैश्यवर्गः
व्यञ्जन (4)नपुंallव्यञ्जनम् 3|3|116|1|1fan/sah/day/limb/part/spot/sign/mark/tok ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->व्यञ्जनम्
--[उपाधि]-->पक्वम्
Incoming Relations:
[ak]मण्डयुक्तदध्यादिः slimy/smeary/slippery/having a tail/orange [fruit]/sexually stimulating/of sever ... --[परा_अपरासंबन्धः]--> दध्यादिव्यञ्जनम्
Response Time: 0.0290 s.