Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:धान्यकम्
Meaning (sk):None
Meaning (en):anise
Sloka:
2|9|37|2आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्॥
2|9|38|1कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
छत्रा (4)स्त्रीallछत्रा 2|9|37|2|3aniseवैश्यवर्गः
वितुन्नक (3)नपुंallवितुन्नकम् 2|9|37|2|4coriander/hole in the ear/Indian Plum [F ...वैश्यवर्गः
कुस्तुम्बरुनपुंallकुस्तुम्बरु 2|9|38|1|1वैश्यवर्गः
धान्याकनपुंallधान्याकम् 2|9|38|1|2corianderवैश्यवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->हरिद्रासर्षपमरीचादिचूर्णम्
--[उपाधि]-->प्राकृतिकखाद्यम्
Incoming Relations:
Response Time: 0.0284 s.