Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:हलम्
Meaning (sk):
Meaning (en):plough/quarrel/ugliness/hindrance/deformity/obstruction/particular constellation
Sloka:
2|9|13|2निरीशं कुटकं फालः कृषको लाङ्गलं हलम्॥
2|9|14|1गोदारणं च शीरोऽथ शम्या स्त्री युगकीलकः।
3|3|181|1मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
लाङ्गलनपुंallलाङगलम् 2|9|13|2|5plow/penis/plough/palm tree/kind of flow ...वैश्यवर्गः
हलनपुंallहलम् 2|9|13|2|6plough/quarrel/ugliness/hindrance/deform ...वैश्यवर्गः
गोदारणनपुंallगोदारणम् 2|9|14|1|1plough/spade or hoe/opening the earthवैश्यवर्गः
सीरपुंallसीरः 2|9|14|1|2sun/draught-ox/ox for ploughing/Crown fl ...वैश्यवर्गः
पोत्र (2)नपुंallपोत्रम् 3|3|181|1|1snout/ploughshare/ship or boat/snout of ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->हलानां_समूहः
--[परा_अपरासंबन्धः]-->आयुधम्
--[उपाधि]-->आयुधम्
Incoming Relations:
[ak]युगस्य_कीलकः next/wedge/stick/staff/pin of a yoke/wooden pin or peg/sacrificial vessel/kind o ... --[अवयव_अवयवीसंबन्धः]--> हलम्
[ak]लाङ्गलस्याधस्थलोहकाष्ठम् end/haul/vane/gain/fruit/yield/booty/reward/profit/product/consequence/blade [of ... --[अवयव_अवयवीसंबन्धः]--> हलम्
[ak]हलयुगयोर्मध्यकाष्ठम् power/faculty/dominion --[अवयव_अवयवीसंबन्धः]--> हलम्
Response Time: 0.0309 s.