Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:जीवनोपायः
Meaning (sk):None
Meaning (en):livelihood
Sloka:
2|9|1|2आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आजीवपुंallआजीवः 2|9|1|2|1livelihoodवैश्यवर्गः
जीविकास्त्रीallजीविका 2|9|1|2|2living/employment/livelihood/manner of l ...वैश्यवर्गः
वार्ता (4)स्त्रीallवार्ता 2|9|1|2|3news/informationवैश्यवर्गः
वृत्ति (3)स्त्रीallवृत्तिः 2|9|1|2|4job/rule/kind/mood/hire/being/state/glos ...वैश्यवर्गः
वर्तन (3)नपुंallवर्तनम् 2|9|1|2|5turn/wages/conduct/staying/abiding/twist ...वैश्यवर्गः
जीवन (2)नपुंallजीवनम् 2|9|1|2|6life/milk/water/marrow/lifetime/living b ...वैश्यवर्गः
Outgoing Relations:
--[उपाधि]-->वृत्तिः
Incoming Relations:
[ak]ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका application of wealth to usury --[परा_अपरासंबन्धः]--> जीवनोपायः
[ak]कर्षणम् lie/lying/false/untrue/fiction/untruth/not true/cheating/falsehood/agriculture --[परा_अपरासंबन्धः]--> जीवनोपायः
[ak]तण्डुलादियाचितः None --[परा_अपरासंबन्धः]--> जीवनोपायः
[ak]परचित्तानुवर्त्तनम् homage/service/worship/visiting/reverence/service on/frequenting/devotion to/add ... --[परा_अपरासंबन्धः]--> जीवनोपायः
[ak]वाणिज्यम् trade/commerce/true and false/apparently true/truth and falsehood/containing tru ... --[परा_अपरासंबन्धः]--> जीवनोपायः
Response Time: 0.0348 s.