Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:फलकः
Meaning (sk):
Meaning (en):Indian rose chestnut [Mesua Roxburghii - Bot.]
Sloka:
2|8|90|2फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥
3|3|17|8खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
फलकपुंallफलकः 2|8|90|2|1Indian rose chestnut [Mesua Roxburghii - ...क्षत्रियवर्गः
फलकनपुंallफलकम् 2|8|90|2|1Indian rose chestnut [Mesua Roxburghii - ...क्षत्रियवर्गः
फल (7)नपुंallफलम् 2|8|90|2|2end/haul/vane/gain/fruit/yield/booty/rew ...क्षत्रियवर्गः
चर्मन् (2)नपुंallचर्म 2|8|90|2|3pelt/bark/skin/hide/shield/parchmentक्षत्रियवर्गः
खेटक (2)नपुंallखेटकम् 3|3|17|8|1club of balarAmaनानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->आयुधम्
--[गुण-गुणी-भावः]-->फलकधारकः
--[उपाधि]-->आयुधम्
Incoming Relations:
[ak]फलकधारकः made of leather/covered with a hide/dessert banana [Musa Sapientum - Bot.] --[उपजीव्य_उपजीवक_भावः]--> फलकः
[ak]फलकमुष्टिः grasping/handle of a shield/fist or clenching the fist/laying hold of. forcible ... --[अवयव_अवयवीसंबन्धः]--> फलकः
Response Time: 0.0293 s.