Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:खड्गः
Meaning (sk):
Meaning (en):rhino/sword/scimitar/rhinoceros/rhinoceros-horn/large sacrificial knife
Sloka:
2|8|89|1तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः।
2|8|89|2कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्॥
3|3|2|2पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
खड्ग (3)पुंallखड्गः 2|8|89|1|2rhino/sword/scimitar/rhinoceros/rhinocer ...क्षत्रियवर्गः
निस्त्रिंश (2)पुंallनिस्त्रिंशः 2|8|89|1|3sword/cruel/merciless/more than thirty/s ...क्षत्रियवर्गः
चन्द्रहास (2)पुंallचन्द्रहासः 2|8|89|1|4moon-derider/rAvaNa's sword/glittering s ...क्षत्रियवर्गः
असिपुंallअसिः 2|8|89|1|5sword/knife/shark/scimitar/alligatorक्षत्रियवर्गः
रिष्टिपुंallरिष्टिः 2|8|89|1|6swordक्षत्रियवर्गः
कौक्षेयकपुंallकौक्षेयकः 2|8|89|2|1sword/knife/scimitar/being in a sheathक्षत्रियवर्गः
मण्डलाग्रपुंallमण्डलाग्रः 2|8|89|2|2scimitar/round-pointed/bent or rounded s ...क्षत्रियवर्गः
करवालपुंallकरवालः 2|8|89|2|3sword/scimitar/finger-nailक्षत्रियवर्गः
कृपाणपुंallकृपाणः 2|8|89|2|4sword/daggerक्षत्रियवर्गः
सायक (2)पुंallसायकः 3|3|2|2|2arrow/sword/missile/latitude of the sky/ ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->आयुधम्
--[गुण-गुणी-भावः]-->खड्गधारिः
--[उपाधि]-->आयुधम्
Incoming Relations:
[ak]खड्गधारिः armed with a sword --[उपजीव्य_उपजीवक_भावः]--> खड्गः
[ak]खड्गपिधानम् train/sheath/retinue/scabbard --[अवयव_अवयवीसंबन्धः]--> खड्गः
[ak]खड्गफलम् war/sky/part/cage/arrow/union/water/lotus/battle/heaven/blue lotus/intoxication/ ... --[अवयव_अवयवीसंबन्धः]--> खड्गः
[ak]खड्गमुष्टिनिबन्धनम् zone/girdle/belt [of a sphere, Math.] --[अवयव_अवयवीसंबन्धः]--> खड्गः
[ak]विष्णुखड्गः joy/frog/delight/rejoicing/gladdening/making happy/delighting in --[परा_अपरासंबन्धः]--> खड्गः
[ak]ह्रस्वखड्गः None --[परा_अपरासंबन्धः]--> खड्गः
Response Time: 0.0300 s.