Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:रहस्यम्
Meaning (sk):
Meaning (en):private/stealthy/concealed/mysterious/clandestine
Sloka:
2|8|23|1रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु।
3|3|93|1धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्।
3|3|154|2रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥
3|3|257|1नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रहस्यपुंallरहस्यः 2|8|23|1|3private/stealthy/concealed/mysterious/cl ...क्षत्रियवर्गः
रहस्यस्त्रीall 2|8|23|1|3private/stealthy/concealed/mysterious/cl ...क्षत्रियवर्गः
रहस्यनपुंallरहस्यम् 2|8|23|1|3private/stealthy/concealed/mysterious/cl ...क्षत्रियवर्गः
उपनिषद् (2)स्त्रीallउपनिषत् 3|3|93|1|1Upanishads/secret doctrine/words of myst ...नानार्थवर्गः
गुह्य (2)नपुंallगुह्यम् 3|3|154|2|1anus/vagina/secret/hidden/mystery/privat ...नानार्थवर्गः
मिथः (2)अव्यall 3|3|257|1|2mutually/reciprocally/with each otherनानार्थवर्गः
Outgoing Relations:
--[अन्यसंबन्धाः]-->विजनः
--[जातिः]-->शब्दः
Incoming Relations:
Response Time: 0.0316 s.