Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:ज्योतिश्शास्त्रम्
Meaning (sk):सूर्यादीनां गत्यादिज्ञापकं शास्त्रम्
Meaning (en):Science of the stars
Sloka:
2|1|50|2ज्योतिषामयनं ज्योतिःशास्त्रं राशिर्ग्रहाह्वयः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ज्योतिषामयननपुंallज्योतिषामयनम् 2|1|50|2|1Epithet of Jyotiśśastraसूर्यादीनां गत्यादिज्ञापकं शास्त्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
ज्योतिश्शास्त्रनपुंallज्योतिश्शास्त्रम् 2|1|50|2|2Science of the starsसूर्यादीनां गत्यादिज्ञापकं शास्त्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->पौरुषेयः
Incoming Relations:
Response Time: 0.0290 s.