Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:मुण्डनम्
Meaning (sk):
Meaning (en):tonsure/defending/protecting/shaving the head
Sloka:
2|7|49|2क्षौरम्तु भद्राकरणं मुण्डनं वपनं त्रिषु।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्षौरनपुंallक्षौरम् 2|7|49|2|1shave/shaving the head/shaving in genera ...ब्रह्मवर्गः
भद्राकरणनपुंallभद्राकरणम् 2|7|49|2|2act of shaving/making beautifulब्रह्मवर्गः
मुण्डननपुंallमुण्डनम् 2|7|49|2|3tonsure/defending/protecting/shaving the ...ब्रह्मवर्गः
वपनपुंallवपनः 2|7|49|2|4ब्रह्मवर्गः
वपनस्त्रीall 2|7|49|2|4ब्रह्मवर्गः
वपननपुंallवपनम् 2|7|49|2|4seed/sowing/placing/shaving/arranging/se ...ब्रह्मवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्रिया
--[जातिः]-->क्रिया
Incoming Relations:
Response Time: 0.0293 s.