Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:कमण्डलुः
Meaning (sk):
Meaning (en):gourd/pitcher/water-jar/water-pot used by ascetics/white-fruited wavy leaf fig tree [Ficus Infectoria - Bot.]
Sloka:
2|7|46|1अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी।
3|3|6|2कमण्डलौ च करकः सुगते च विनायकः॥
3|3|136|2स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कमण्डलुपुंallकमण्डलुः 2|7|46|1|1gourd/pitcher/water-jar/water-pot used b ...ब्रह्मवर्गः
कमण्डलुनपुंallकमण्डलु 2|7|46|1|1gourd/pitcher/water-jar/water-pot used b ...ब्रह्मवर्गः
कुण्डीस्त्रीallकुण्डी 2|7|46|1|2pot/bowl/pitcherब्रह्मवर्गः
करक (5)पुंallकरकः 3|3|6|2|1jug/tax/hail/toll/hand/tribute/water-ves ...नानार्थवर्गः
कुसुम्भपुंallकुसुम्भः 3|3|136|2|1saffron/safflower/outward affection/wate ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पात्रम्
--[अन्यसंबन्धाः]-->संन्यासी
--[उपाधि]-->उपकरणम्
Incoming Relations:
Response Time: 0.0344 s.