Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वाल्मीकिः
Meaning (sk):
Meaning (en):
Sloka:
2|7|36|2प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः।
2|7|36|3वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्राचेतस्पुंallप्राचेताः 2|7|36|2|1ब्रह्मवर्गः
आदिकविपुंallआदिकविः 2|7|36|2|2first poetब्रह्मवर्गः
मैत्रावरुणि (2)पुंallमैत्रावरुणिः 2|7|36|2|3name of vAlmIki/name of vasiSThaब्रह्मवर्गः
वाल्मीकिपुंallवाल्मीकिः 2|7|36|3|1ब्रह्मवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->संन्यासी
--[जातिः]-->ऋषिः
Incoming Relations:
Response Time: 0.0318 s.