Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:याचनम्
Meaning (sk):None
Meaning (en):mean solicitation
Sloka:
2|7|32|2सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना॥
3|2|6|2सम्मूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना॥
3|3|152|1सङ्घाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी।
3|3|225|2प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
याञ्चा (2)स्त्रीallयाञ्चा 2|7|32|2|3mean solicitationब्रह्मवर्गः
अभिशस्तिस्त्रीallअभिशस्तिः 2|7|32|2|4evil/blame/curse/asking/begging/calumny/ ...ब्रह्मवर्गः
याचनास्त्रीallयाचना 2|7|32|2|5asking/request/petition/soliciting/entre ...ब्रह्मवर्गः
अर्थना (2)स्त्रीallअर्थना 2|7|32|2|6matter/concern/request/entreaty/hit (dab ...ब्रह्मवर्गः
याञ्चा (2)स्त्रीallयाञ्चा 3|2|6|2|3mean solicitationसङ्कीर्णवर्गः
भिक्षा (4)स्त्रीallभिक्षा 3|2|6|2|4alms/hire/wages/service/begging/act of b ...सङ्कीर्णवर्गः
अर्थना (2)स्त्रीallअर्थना 3|2|6|2|5matter/concern/request/entreaty/hit (dab ...सङ्कीर्णवर्गः
अर्दनास्त्रीallअर्दना 3|2|6|2|6requestसङ्कीर्णवर्गः
प्रणय (4)पुंallप्रणयः 3|3|152|1|2love/prayer/desire/favour/leader/display ...नानार्थवर्गः
भिक्षा (4)स्त्रीallभिक्षा 3|3|225|2|2alms/hire/wages/service/begging/act of b ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्रिया
--[गुण-गुणी-भावः]-->याचकः
--[जातिः]-->क्रिया
Incoming Relations:
[ak]याचकः asker/beggar/requester/petitioner --[उपजीव्य_उपजीवक_भावः]--> याचनम्
Response Time: 0.0302 s.