Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:बुधः
Meaning (sk):बुधग्रहः
Meaning (en):Planet Mercury
Sloka:
2|1|32|1कर्षको रुधिरो भौमः प्रव्यालोऽप्यथ हर्षुलः।
2|1|32|2बुधः श्यामाङ्गः सौम्यश्चान्द्रमसायनि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हर्षुलपुंallहर्षुलः 2|1|32|1|5Epithet of Budhaबुधग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
बुध (4)पुंallबुधः 2|1|32|2|1Planet Mercuryबुधग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
श्यामाङ्गपुंallश्यामाङ्गः 2|1|32|2|2Epithet of Bṛhaspatiबुधग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
एकाङ्गपुंallएकाङ्गः 2|1|32|2|3Epithet of Bṛhaspatiबुधग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
सौम्य (4)पुंallसौम्यः 2|1|32|2|4Epithet of Budhaबुधग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
चान्द्रमसायनिपुंallचान्द्रमसायनिः 2|1|32|2|5Epithet of Bṛhaspatiबुधग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0288 s.