Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शिशुः
Meaning (sk):
Meaning (en):baby/pupil/child/young/infant/scholar/baby boy/infantile/infantine/lad under sixteen/young of any animal/boy under eight years of age
Sloka:
2|5|38|1पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः।
3|3|45|2भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे॥
3|3|98|2दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥
3|3|135|2कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च॥
3|3|206|1मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः।
3|3|218|2प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पोत (2)पुंallपोतः 2|5|38|1|1boat/ship/cloth/garment/bark [ship]/youn ...सिंहादिवर्गः
पाक (3)पुंallपाकः 2|5|38|1|2child/ulcer/simple/infant/honest/result/ ...सिंहादिवर्गः
अर्भकपुंallअर्भकः 2|5|38|1|3boy/fool/weak/idiot/child/young/small/ra ...सिंहादिवर्गः
डिम्भ (2)पुंallडिम्भः 2|5|38|1|4egg/boy/idiot/child/young shoot/young an ...सिंहादिवर्गः
पृथुक (3)पुंallपृथुकः 2|5|38|1|5boy/young of any animal/species of grain ...सिंहादिवर्गः
शावकपुंallशावकः 2|5|38|1|6youngling/young of animal/chick [baby bi ...सिंहादिवर्गः
शिशुपुंallशिशुः 2|5|38|1|7baby/pupil/child/young/infant/scholar/ba ...सिंहादिवर्गः
भ्रूण (2)पुंallभ्रूणः 3|3|45|2|1boy/child/pregnant woman/very learned Br ...नानार्थवर्गः
अनुबन्ध (5)पुंallअनुबन्धः 3|3|98|2|1tie/part/clog/flow/cause/fault/motive/de ...नानार्थवर्गः
गर्भ (3)पुंallगर्भः 3|3|135|2|1fire/womb/calyx/child/union/embryo/foetu ...नानार्थवर्गः
बाल (5)पुंallबालः 3|3|206|1|1boy/kid/foal/fool/colt/pure/child/minor/ ...नानार्थवर्गः
बालिश (2)पुंallबालिशः 3|3|218|2|2fool/idiot/young/simple/foolish/idiotic/ ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->चलसजीवः
Incoming Relations:
Response Time: 0.0300 s.