Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:ह्लादिन्यः
Meaning (sk):ह्लादिनी नाम हिमोत्सर्गरश्मिः
Meaning (en):100 snow making sunrays
Sloka:
2|1|19|2अथ मेष्यश्च पोष्यश्च ह्लादिन्यश्च शतं शतम्॥
2|1|20|2ता एव रेश्यो वाश्यश्च मेध्याश्चेति यथाक्रमम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ह्लादिनी (4)स्त्रीबहुह्लादिन्यः 2|1|19|2|3100 snow making sunraysह्लादिनी नाम हिमोत्सर्गरश्मिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] इन्द्रस्य_वज्रायुधम् - river/lightning/indra's thunderbolt
[ak] तडित् - stroke/lightning/lightening/electricity
[ak] सल्लकी -
मेध्या (2)स्त्रीबहुमेध्याः 2|1|20|2|3100 snow making sunraysह्लादिनी नाम हिमोत्सर्गरश्मिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] मेध्याः - मेध्या नाम शतवृष्टिसर्जनरश्मिः - 100 rain making sunrays
Outgoing Relations:
--[परा_अपरासंबन्धः]-->चन्द्राः
--[अन्यसंबन्धाः]-->हिमम्
--[जातिः]-->दिव्यम्
Incoming Relations:
Response Time: 0.0364 s.