Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:अपामार्गः
Meaning (sk):
Meaning (en):Prickly chaff flower [Achyranthes Aspera - Bot.]
Sloka:
2|4|88|2अपामार्गः शैखरिको धामार्गवमयूरकौ॥
2|4|89|1प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अपामार्ग (2)पुंallअपामार्गः 2|4|88|2|1Prickly chaff flower [Achyranthes Aspera ...वनौषधिवर्गः
शैखरिक (2)पुंallशैखरिकः 2|4|88|2|2Prickly chaff flower [Achyranthes Aspera ...वनौषधिवर्गः
धामार्गव (4)पुंallधामार्गवः 2|4|88|2|3Prickly chaff flower [Achyranthes Aspera ...वनौषधिवर्गः
मयूरक (3)पुंallमयूरकः 2|4|88|2|4peacockवनौषधिवर्गः
प्रत्यक्पर्णी (2)स्त्रीallप्रत्यक्पर्णी 2|4|89|1|1musli plant [ Chlorophytum tuberosum - B ...वनौषधिवर्गः
केशपर्णीस्त्रीallकेशपर्णी 2|4|89|1|2Prickly chaff flower [Achyranthes Aspera ...वनौषधिवर्गः
किणिही (3)स्त्रीallकिणिही 2|4|89|1|3वनौषधिवर्गः
खरमञ्जरी (2)स्त्रीallखरमञ्जरी 2|4|89|1|4Prickly chaff flower [Achyranthes Aspera ...वनौषधिवर्गः
Outgoing Relations:
--[जातिः]-->ओषधिः
Incoming Relations:
Response Time: 0.0314 s.