Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:कटुरोहिणी
Meaning (sk):
Meaning (en):
Sloka:
2|4|85|2कटुः कटम्भराशोकरोहिणी कटुरोहिणी॥
2|4|86|1मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कटु (3)स्त्रीallकटुः 2|4|85|2|1hot/sharp/acrid/bitter/fierce/caustic/pu ...वनौषधिवर्गः
कटम्भरा (2)स्त्रीallकटम्भरा 2|4|85|2|2red arsenic/female elephantवनौषधिवर्गः
अशोकरोहिणीस्त्रीallअशोकरोहिणी 2|4|85|2|3वनौषधिवर्गः
कटुरोहिणीस्त्रीallकटुरोहिणी 2|4|85|2|4वनौषधिवर्गः
मत्स्यपित्तास्त्रीallमत्स्यपित्ता 2|4|86|1|1XMas rose [Helleborus niger - Bot.]वनौषधिवर्गः
कृष्णभेदीस्त्रीallकृष्णभेदी 2|4|86|1|2वनौषधिवर्गः
चक्राङ्गीस्त्रीallचक्राङगी 2|4|86|1|3gooseवनौषधिवर्गः
शकुलादनी (3)स्त्रीallशकुलादनी 2|4|86|1|4earthworm/kind of potherbवनौषधिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->लता
--[जातिः]-->ओषधिः
Incoming Relations:
Response Time: 0.0385 s.