Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:बिलम्
Meaning (sk):
Meaning (en):pit/bowl/hole/cave/burrow/hollow/opening/aperture
Sloka:
1|8|1|2नागलोकोऽथ कुहरं शुषिरं विवरं बिलम्॥
1|8|2|1छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः।
3|3|99|2विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः॥
3|3|185|1दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ।
3|3|187|2अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुहरनपुंallकुहरम् 1|8|1|2|2ear/hole/cavity/hollow/proximity/copulat ...पातालभोगिवर्गः
सुषिर (3)नपुंallसुषिरम् 1|8|1|2|3air/hole/cavity/hollow/cloves/pierced/at ...पातालभोगिवर्गः
विवरनपुंallविवरम् 1|8|1|2|4harm/cave/slit/cleft/fault/breach/hollow ...पातालभोगिवर्गः
बिल (2)नपुंallबिलम् 1|8|1|2|5pit/bowl/hole/cave/burrow/hollow/opening ...पातालभोगिवर्गः
छिद्रनपुंallछिद्रम् 1|8|2|1|1gap/hole/slit/bore/fault/cleft/leaky/foi ...पातालभोगिवर्गः
निर्व्यथननपुंallनिर्व्यथनम् 1|8|2|1|2hole/cavernपातालभोगिवर्गः
रोकनपुंallरोकम् 1|8|2|1|3hole/boat/ship/vacuityपातालभोगिवर्गः
रन्ध्रनपुंallरन्ध्रम् 1|8|2|1|4hole/flaw/split/fault/vulva/chasm/defect ...पातालभोगिवर्गः
श्वभ्रनपुंallश्वभ्रम् 1|8|2|1|5पातालभोगिवर्गः
वपा (2)स्त्रीallवपा 1|8|2|1|6fat/hole/cavity/marrow/hollow/anthill/ca ...पातालभोगिवर्गः
शुषिस्त्रीallशुषिः 1|8|2|1|7hole/power/chasm/drying/strength/hollow ...पातालभोगिवर्गः
अवधि (2)पुंallअवधिः 3|3|99|2|1pit/time/hole/span/term/limit/period/int ...नानार्थवर्गः
दर (2)पुंallदरः 3|3|185|1|1fear/navel/stream/cleaving/conch-shell/b ...नानार्थवर्गः
दरनपुंallदरम् 3|3|185|1|1fear/navel/stream/cleaving/conch-shell/b ...नानार्थवर्गः
अन्तर (15)नपुंallअन्तरम् 3|3|187|2|1gap/near/soul/term/hole/place/other/hear ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->स्थानम्
--[जातिः]-->प्राकृतिकस्थानम्
Incoming Relations:
[ak]कृत्रिमगृहाकारगिरिविवरम् cave/valley/hole in the ground --[परा_अपरासंबन्धः]--> बिलम्
[ak]गिरिबिलम् cave or cavern/dug by the gods/hollow by nature/natural pond or reservoir --[परा_अपरासंबन्धः]--> बिलम्
[ak]भूमौ_वर्तमानं_रन्ध्रम् pit/hole/cave/canal/grave/throne/hollow/chariot/high seat/kind of disease/seat o ... --[परा_अपरासंबन्धः]--> बिलम्
Response Time: 0.0317 s.