Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:परिभवः
Meaning (sk):
Meaning (en):insult/injury/contempt/disgrace/degradation/humiliation
Sloka:
1|7|22|3अनादरः परिभवः परीभावस्तिरस्क्रिया॥
1|7|23|1रीढावमाननावज्ञावहेलनमसूर्क्षणम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अनादरपुंallअनादरः 1|7|22|3|1contempt/disregard/disrespect/indifferen ...नाट्यवर्गः
परिभवपुंallपरिभवः 1|7|22|3|3insult/injury/contempt/disgrace/degradat ...नाट्यवर्गः
परीभावपुंallपरीभावः 1|7|22|3|4नाट्यवर्गः
तिरस्क्रियास्त्रीallतिरस्क्रिया 1|7|22|3|5shelter/concealment/See tiraskRti/disdai ...नाट्यवर्गः
रीढास्त्रीallरीढा 1|7|23|1|1नाट्यवर्गः
अवमाननास्त्रीallअवमानना 1|7|23|1|2नाट्यवर्गः
अवज्ञा (2)स्त्रीallअवज्ञा 1|7|23|1|3disgust/contempt/disesteem/having a low ...नाट्यवर्गः
अवहेलननपुंallअवहेलनम् 1|7|23|1|4disrespectनाट्यवर्गः
असूर्क्षणनपुंallअसूर्क्षणम् 1|7|23|1|5disrespectनाट्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनोविकारः
--[जातिः]-->मानसिकभावः
Incoming Relations:
Response Time: 0.0294 s.