Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:नाम
Meaning (sk):
Meaning (en):noun/form/kind/fame/name/water/renown/manner/nature/essence/substance/appellation/personal name/merely the name/good or great name/characteristic mark or sign
Sloka:
1|6|7|2वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥
1|6|8|1आख्याह्वे अभिधानं च नामधेयं च नाम च।
3|3|33|2संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥
3|3|156|2वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः॥
3|3|181|1मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।
3|3|257|1नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आह्वय (3)पुंallआह्वय 1|6|7|2|5name/appellation/lawsuit arising from a ...शब्दादिवर्गः
आख्या (2)स्त्रीallआख्या 1|6|8|1|1name/appellation/total amountशब्दादिवर्गः
आह्वा (2)स्त्रीallआह्वा 1|6|8|1|2name/crier/naming/challenge/appellationशब्दादिवर्गः
अभिधान (2)नपुंallअभिधानम् 1|6|8|1|3word/name/title/speech/remark/naming/tel ...शब्दादिवर्गः
नामधेय (2)नपुंallनामधेयम् 1|6|8|1|4name/title/designation/appellation/cerem ...शब्दादिवर्गः
नामन् (2)नपुंallनाम 1|6|8|1|5noun/form/kind/fame/name/water/renown/ma ...शब्दादिवर्गः
संज्ञा (5)स्त्रीallसञ्ज्ञा 3|3|33|2|1noun/designationनानार्थवर्गः
अभिख्या (2)स्त्रीallअभिख्या 3|3|156|2|2view/fame/name/glory/beauty/telling/sple ...नानार्थवर्गः
गोत्र (3)पुंallगोत्रः 3|3|181|1|2road/cloud/mountainनानार्थवर्गः
प्रादुस् (3)अव्यallप्रादुः 3|3|257|1|1seemingly/apparentlyनानार्थवर्गः
Outgoing Relations:
--[उपाधि]-->नाम
Incoming Relations:
Response Time: 0.0306 s.