Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शीघ्रम्
Meaning (sk):
Meaning (en):fast/apace/rapid/early/quick/swift/speedy/conjunction/root of vetiver grass [Andropogon Muricatum - Bot.]
Sloka:
1|1|64|2जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्॥
1|1|65|1सत्वरं चपलं तूर्णमविलम्बितमाशु च।
3|3|256|2समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शीघ्रनपुंallशीघ्रम् 1|1|64|2|2fast/apace/rapid/early/quick/swift/speed ...स्वर्गवर्गः
त्वरितनपुंallत्वरितम् 1|1|64|2|3hasteस्वर्गवर्गः
लघु (3)नपुंallलघु 1|1|64|2|4low/weak/mean/tiny/agile/small/light/sho ...स्वर्गवर्गः
क्षिप्रनपुंallक्षिप्रम् 1|1|64|2|5स्वर्गवर्गः
अरनपुंallअरम् 1|1|64|2|6swift/little/speedyस्वर्गवर्गः
द्रुत (3)नपुंallद्रुतम् 1|1|64|2|7fluid/rapid/flown/quick/swift/active/spe ...स्वर्गवर्गः
सत्वरनपुंallसत्वरम् 1|1|65|1|1quick/apace/speedy/expeditious/having or ...स्वर्गवर्गः
चपल (2)नपुंallचपलम् 1|1|65|1|2whore/quick/agile/swift/tongue/fickle/wa ...स्वर्गवर्गः
तूर्णनपुंallतूर्णम् 1|1|65|1|3स्वर्गवर्गः
अविलम्बित (2)नपुंallअविलम्बितम् 1|1|65|1|4expeditious/not delaying/not pronounced ...स्वर्गवर्गः
आशु (4)नपुंallआशुम् 1|1|65|1|5fast/quickस्वर्गवर्गः
अभितस् (5)अव्यallअभिताः 3|3|256|2|1नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वेगः
--[जातिः]-->परिमाणः
Incoming Relations:
Response Time: 0.0295 s.