Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:ऊष्ट्रः
Meaning (sk):
Meaning (en):Camel
Sloka:
3|4|67|1करशश्च मयस्तूष्ट्रो महाग्रीवः क्रमेलकः।
3|4|67|2दशेरकश्च रवणः करभः स्यादसौ शिशुः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मय (3)पुंallमयः 3|4|67|1|2Camelभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] मयः - असुरशिल्पिः - Name of the architect of the Asuras
[ak] उष्ट्रः - cart/camel/wagon/buffalo
ऊष्ट्रपुंallऊष्ट्रः 3|4|67|1|3Camelभूमिकाण्डःपशुसङ्ग्रहाध्यायः
महाग्रीवपुंallमहाग्रीवः 3|4|67|1|4Camelभूमिकाण्डःपशुसङ्ग्रहाध्यायः
क्रमेलक (3)पुंallक्रमेलकः 3|4|67|1|5Camelभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] क्रमेलकः - Son of a Niṣṭya and an Ugri; who lives as a washerman
[ak] उष्ट्रः - cart/camel/wagon/buffalo
दाशेरकपुंallदाशेरकः 3|4|67|2|1Camelभूमिकाण्डःपशुसङ्ग्रहाध्यायः
रवण (3)पुंallरवणः 3|4|67|2|2Camelभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
[ak] शब्दकरणशीलः - hot/bee/sharp/sound/camel/fickle/crying/wagtail/yelling/singing/roaring/howling/ ...
Outgoing Relations:
Incoming Relations:
Response Time: 0.0336 s.