Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:वातायुः
Meaning (sk):वातमृगः हरिणः
Meaning (en):Swift antelope
Sloka:
3|4|16|2वातायुः स्याद्वातमृगो जवी वातप्रमीः शिवः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वातायु (2)पुंallवातायुः 3|4|16|2|1Swift antelopeवातमृगः हरिणःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] हरिणः - sun/stag/deer/fawn/goose/tawny/green/antelope/greenish/yellowish/ichneumon/fawn- ...
वातमृग (2)पुंallवातमृगः 3|4|16|2|2Swift antelopeवातमृगः हरिणःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] समीरमृगः - horse/ichneumon/kind of antelope/outstripping the wind
जविन्पुंallजवी 3|4|16|2|3Swift antelopeवातमृगः हरिणःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वातप्रमी (2)पुंallवातप्रमीः 3|4|16|2|4Swift antelopeवातमृगः हरिणःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] समीरमृगः - horse/ichneumon/kind of antelope/outstripping the wind
शिव (4)पुंallशिवः 3|4|16|2|5Swift antelopeवातमृगः हरिणःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] शिवः - आदिदेवेषु एकः - शिवः - Śiva
[vk] चाणक्यमूलकम् - Kind of potherb growing in a desert; Tamil Mul̤l̤aṅgi
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
Outgoing Relations:
Incoming Relations:
Response Time: 0.0407 s.