Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:प्रेतदाहाग्निः
Meaning (sk):शवदाहकः अग्निभेदः
Meaning (en):Corpse burning fire
Sloka:
1|2|22|1क्रव्यात्तु प्रेतदाहाग्निर्देवाग्निर्हव्यवाहनः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्रव्याद् (3)पुंallक्रव्यात् 1|2|22|1|1Corpse burning fireशवदाहकः अग्निभेदःस्वर्गकाण्डःलोकपालाध्यायः
[vk] राक्षसः - निकषात्मजः जातिभेदः - Demon
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
प्रेतदाहाग्निपुंallप्रेतदाहाग्निः 1|2|22|1|2Corpse burning fireशवदाहकः अग्निभेदःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->अग्निः
--[जातिः]-->इन्धनजम्
Incoming Relations:
Response Time: 0.0342 s.