Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अग्निः
Meaning (sk):अग्निः; स्वनामप्रसिद्धः तेजोभेदः
Meaning (en):Fire; Agni
Sloka:
1|2|14|1वह्निर्वैश्वानरो घासिः कृष्णवर्त्मा समन्तभुक्।
1|1|14|1शतानन्दः शतावर्तो युगावर्तः सुरोत्तमः।
1|2|14|2जातवेदा बृहद्भानुर्वीतिहोत्रस्तनूनपात्॥
1|2|15|1दहनो ज्वलनः शुष्मा रोहिताश्व उषर्बुधः।
1|2|15|2शोचिष्केशस्त्रिधामाऽग्निरुदर्चिः पावकोऽनलः॥
1|2|16|1हरिण्यरेताः सप्तार्चिर्वसुरेता हुताशनः।
1|2|16|2कृपीटयोनिरर्चिष्मान् धूमकेतुर्दुरासदः॥
1|2|17|1मन्त्रजिह्वः सप्तजिह्वः स्रुग्जिह्वो हव्यवाहनः।
1|2|17|2आश्रयाशो वातसखः कृशानुर्वातसारथिः॥
1|2|18|1वमिर्भुजिः पचि साचिश्चिरिर्वञ्चतिरञ्चतिः।
1|2|18|2जागृविः सहुरिः सद्ब्रिर्दमुना हवनो हवः॥
1|2|19|1सृदाकुर्भरथः पीथो जुहुराणेषिराशिराः।
1|2|19|2तेजोऽप्पित्तमपांपित्तं स्वाहाऽग्नायी च तत्प्रिया॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वह्नि (3)पुंallवह्निः 1|2|14|1|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
वैश्वानर (2)पुंallवैश्वानरः 1|1|14|1|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
घासिपुंallघासिः 1|2|14|1|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
कृष्णवर्त्त्मन्पुंallकृष्णवर्त्त्मा 1|2|14|1|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
समन्तभुज्पुंallसमन्तभुक् 1|2|14|1|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
जातवेदस् (2)पुंallजातवेदः 1|2|14|2|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
बृहद्भानु (2)पुंallबृहद्भानुः 1|2|14|2|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
वीतिहोत्र (2)पुंallवीतिहोत्रः 1|2|14|2|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
तनूनपात् (2)पुंallतनूनपात् 1|2|14|2|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
दहन (2)पुंallदहनः 1|2|15|1|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
ज्वलन (2)पुंallज्वलनः 1|2|15|1|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
शुष्मन् (2)पुंallशुष्मा 1|2|15|1|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
रोहिताश्व (2)पुंallरोहिताश्वः 1|2|15|1|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
उषर्बुध (2)पुंallउषर्बुधः 1|2|15|1|5Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
शोचिष्केश (2)पुंallशोचिष्केशः 1|2|15|2|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
त्रिधामन्पुंallत्रिधामा 1|2|15|2|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
अग्नि (2)पुंallअग्निः 1|2|15|2|3Fire; Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
उदर्चिस्पुंallउदर्चिः 1|2|15|2|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
पावक (3)पुंallपावकः 1|2|15|2|5Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
अनल (2)पुंallअनलः 1|2|15|2|6Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
हिरण्यरेतस् (2)पुंallहिरण्यरेतः 1|2|16|1|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
सप्तार्चिस् (2)पुंallसप्तार्चिः 1|2|16|1|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
वसुरेतस्पुंallवसुरेतः 1|2|16|1|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
हुताशनपुंallहुताशनः 1|2|16|1|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
कृपीटयोनि (2)पुंallकृपीटयोनिः 1|2|16|2|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
अर्चिष्मत्पुंallअर्चिष्मत् 1|2|16|2|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
धूमकेतु (3)पुंallधूमकेतुः 1|2|16|2|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
दुरासदपुंallदुरासदः 1|2|16|2|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
मन्त्रजिह्वपुंallमन्त्रजिह्वः 1|2|17|1|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
सप्तजिह्वपुंallसप्तजिह्वः 1|2|17|1|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
स्रुग्जिह्वपुंallस्रुग्जिह्वः 1|2|17|1|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
हव्यवाहन (4)पुंallहव्यवाहनः 1|2|17|1|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
आश्रयाश (2)पुंallआश्रयाशः 1|2|17|2|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
वातसखपुंallवातसखः 1|2|17|2|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
कृशानु (2)पुंallकृशानुः 1|2|17|2|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
वातसारथिपुंallवातसारथिः 1|2|17|2|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
वमिपुंallवमिः 1|2|18|1|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
भुजिपुंallभुजिः 1|2|18|1|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
पचिस्त्रीallपचिः 1|2|18|1|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
साचिपुंallसाचिः 1|2|18|1|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
चिरिपुंallचिरिः 1|2|18|1|5Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
वञ्चतिपुंallवञ्चतिः 1|2|18|1|6Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
अञ्चतिपुंallअञ्चतिः 1|2|18|1|7Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
जागृविपुंallजागृविः 1|2|18|2|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
सहुरिपुंallसहुरिः 1|2|18|2|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
सद्ध्रिपुंallसद्ध्रिः 1|2|18|2|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
दमुनस् (2)पुंallदमुनः 1|2|18|2|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
हवनपुंallहवनः 1|2|18|2|5Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
हव (5)पुंallहवः 1|2|18|2|6Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
सृदाकुपुंallसृदाकुः 1|2|19|1|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
भरथपुंallभरथः 1|2|19|1|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
पीथपुंallपीथः 1|2|19|1|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
जुहुराणपुंallजुहुराणः 1|2|19|1|4Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
ईषिरपुंallईषिरः 1|2|19|1|5Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
आशिरपुंallआशिरः 1|2|19|1|6Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
तेजस् (5)नपुंallतेजः 1|2|19|2|1Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
अप्पित्त (2)नपुंallअप्पित्तम् 1|2|19|2|2Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
अपांपित्तनपुंallअपांपित्तम् 1|2|19|2|3Epithet of Agniअग्निः; स्वनामप्रसिद्धः तेजोभेदःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[vk]अग्न्युत्पातः आकाशादिषु अग्निविकारः - Meteor --[परा_अपरासंबन्धः]--> अग्निः
[vk]अन्नादः व्रतान्ताग्निः - Fire at the end of a religious performance --[परा_अपरासंबन्धः]--> अग्निः
[vk]अपसव्यः सूतकाग्निः - Sacrificial fire at the birth of a son --[परा_अपरासंबन्धः]--> अग्निः
[vk]उल्का अग्नेः निर्गतज्वाला - Firebrand --[अवयव_अवयवीसंबन्धः]--> अग्निः
[vk]करीषाग्निः शुष्कगोमयवह्निः - Fire from dried cowdung --[परा_अपरासंबन्धः]--> अग्निः
[vk]कव्यवाहनः पित्रन्नवाहकाग्निः - Fire for the Manes (Pitr̥s) --[परा_अपरासंबन्धः]--> अग्निः
[vk]कुक्ष्यग्निः उदराग्निः - Fire of the stomach --[परा_अपरासंबन्धः]--> अग्निः
[vk]क्रत्वग्निः क्रतोः अग्निः - Fire for great sacrifices; as Jyotiṣtōma --[परा_अपरासंबन्धः]--> अग्निः
[vk]जिह्वा अग्निज्वाला - Flame --[अवयव_अवयवीसंबन्धः]--> अग्निः
[vk]तार्णः तृणजन्यः वह्निः - Grass fire --[परा_अपरासंबन्धः]--> अग्निः
[vk]देवाग्निः देवानाम् अग्निः - Fire for the gods --[परा_अपरासंबन्धः]--> अग्निः
[vk]धूमः सार्द्रेन्दनवह्निजातः मेघाञ्जनयोः जनकः पदार्थः - Smoke --[अवयव_अवयवीसंबन्धः]--> अग्निः
[vk]पाकयज्ञिकः पाकयागाग्निः - Fire at a domestic sacrifice --[परा_अपरासंबन्धः]--> अग्निः
[vk]प्रेतदाहाग्निः शवदाहकः अग्निभेदः - Corpse burning fire --[परा_अपरासंबन्धः]--> अग्निः
[vk]बाडवः समुद्रस्थितः घोटकीमुखः कालानलः - Sub-marine fire --[परा_अपरासंबन्धः]--> अग्निः
[vk]ब्रह्मौदनाग्निः ब्राह्मणान्नपाकाग्निः - Fire in which the Brahmandana is boiled * --[परा_अपरासंबन्धः]--> अग्निः
[vk]भस्म दग्धगोम्यादि-विकारः - Ashes --[अवयव_अवयवीसंबन्धः]--> अग्निः
[vk]मुर्मुरः तुषाग्निः - Burning chaff --[परा_अपरासंबन्धः]--> अग्निः
[vk]मेघवह्निः वज्राग्निः - Lightning --[परा_अपरासंबन्धः]--> अग्निः
[vk]यज्ञाग्निः यज्ञस्य अग्निः - Sacrificial fire --[परा_अपरासंबन्धः]--> अग्निः
[vk]यविष्ठः सवनाहुतिः - Fire used at the three daily sacrifices --[परा_अपरासंबन्धः]--> अग्निः
[vk]विवाहाग्निः विवाहस्य अग्निः - Marriage fire --[परा_अपरासंबन्धः]--> अग्निः
[vk]वैश्वदेवाग्निः वैश्वदेवस्य अग्निः - Fire at the Vaiśvadéva offering --[परा_अपरासंबन्धः]--> अग्निः
[vk]सन्तापः अग्निजातः तापः - burn --[अवयव_अवयवीसंबन्धः]--> अग्निः
[vk]सव्यः मृतकाग्निः - Fire lighted at a person's death --[परा_अपरासंबन्धः]--> अग्निः
[vk]सहरक्षः वनवह्निः - Forest fire --[परा_अपरासंबन्धः]--> अग्निः
[vk]सहरक्षः1 दैत्यानाम् अग्निः - Fire for the Asuras --[परा_अपरासंबन्धः]--> अग्निः
[vk]स्कन्धाग्निः बृहत्काष्ठजातः वह्निः - Thick timber piece on fire --[परा_अपरासंबन्धः]--> अग्निः
[vk]स्फुलिङ्गः अग्निकणः - Fire spark --[अवयव_अवयवीसंबन्धः]--> अग्निः
[vk]स्वाहा अग्नेः प्रिया - Wife of Agni --[पति_पत्नीसंबन्धः]--> अग्निः
Response Time: 0.0315 s.