Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कालपर्णी
Meaning (sk):कृष्णतुलसि
Meaning (en):Kind of black Tulasī; Ocimum sanctum; Tamil Karun tulaśi
Sloka:
3|3|122|1कालपर्ण्यां तु सुरभिः करालः कालमालकः।
3|3|122|2मालो ब्रह्मजटायां तु सलज्जं दानवाञ्जनम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कालपर्णीस्त्रीallकालपर्णी 3|3|122|1|1Kind of black Tulasī; Ocimum sanctum; Ta ...कृष्णतुलसिभूमिकाण्डःवनाध्यायः
सुरभि (5)पुंallसुरभिः 3|3|122|1|2Ocymum sanctum; Tamil Karun tuḻaśiकृष्णतुलसिभूमिकाण्डःवनाध्यायः
कराल (3)पुंallकरालः 3|3|122|1|3Ocymum sanctum; Tamil Karun tuḻaśiकृष्णतुलसिभूमिकाण्डःवनाध्यायः
कालमालकपुंallकालमालकः 3|3|122|1|4Ocymum sanctum; Tamil Karun tuḻaśiकृष्णतुलसिभूमिकाण्डःवनाध्यायः
माल (2)पुंallमालः 3|3|122|2|1Ocymum sanctum; Tamil Karun tuḻaśiकृष्णतुलसिभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तुलसी
Incoming Relations:
Response Time: 0.0349 s.