Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:मञ्जरी
Meaning (sk):श्वेतपर्णासः
Meaning (en):White sort of Parnās; Ocymum gratissimum; Tamil Veṇkañjām kōrai
Sloka:
3|3|119|1सितेऽस्मिन् मञ्जरी तीक्ष्णस्तीक्ष्णगन्धोऽर्जकोऽत्रः तु।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मञ्जरीस्त्रीallमञ्जरी 3|3|119|1|1White sort of Parnās; Ocymum gratissimum ...श्वेतपर्णासःभूमिकाण्डःवनाध्यायः
तीक्ष्ण (2)पुंallतीक्ष्णः 3|3|119|1|2White sort of Parnās; Ocymum gratissimum ...श्वेतपर्णासःभूमिकाण्डःवनाध्यायः
[vk] तीक्ष्णः - Kind of forest Tulasa; Tamil Nāy tul̤aśi
तीक्ष्णगन्ध (2)पुंallतीक्ष्णगन्धः 3|3|119|1|3White sort of Parnās; Ocymum gratissimum ...श्वेतपर्णासःभूमिकाण्डःवनाध्यायः
[vk] शिग्रुः - Hyperanthera (guilandina) morunga; Tamil Pū muruṅgai
अर्जक (2)पुंallअर्जकः 3|3|119|1|4White sort of Parnās; Ocymum gratissimum ...श्वेतपर्णासःभूमिकाण्डःवनाध्यायः
[ak] श्वेतपर्णासः - acquiring/procuring/clove basil [Ocimum gratissimum - Bot.]
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पर्णासः
Incoming Relations:
Response Time: 0.0351 s.