Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:शिग्रुः
Meaning (sk):
Meaning (en):Hyperanthera (guilandina) morunga; Tamil Pū muruṅgai
Sloka:
3|3|56|1शोभाञ्जने तीक्ष्णगन्धः शिग्रुः काक्षीवमोचकौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शोभाञ्जन (2)पुंallशोभाञ्जनः 3|3|56|1|1Hyperanthera (guilandina) morunga; Tamil ...भूमिकाण्डःवनाध्यायः
तीक्ष्णगन्ध (2)पुंallतीक्ष्णगन्धः 3|3|56|1|2Hyperanthera (guilandina) morunga; Tamil ...भूमिकाण्डःवनाध्यायः
शिग्रु (3)पुंallशिग्रुः 3|3|56|1|3Hyperanthera (guilandina) morunga; Tamil ...भूमिकाण्डःवनाध्यायः
काक्षीवपुंallकाक्षीवः 3|3|56|1|4Hyperanthera (guilandina) morunga; Tamil ...भूमिकाण्डःवनाध्यायः
मोचक (2)पुंallमोचकः 3|3|56|1|5Hyperanthera (guilandina) morunga; Tamil ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0292 s.