Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:चम्पकः
Meaning (sk):
Meaning (en):Michelia champaca; Tamil Śeṇbakam
Sloka:
3|3|81|2तिन्त्रिणी चाप्यथो हेमपुष्पे चाम्पेयचम्पकौ॥
3|3|82|1हरणः शीतलः कान्तः कमनीयः पचम्पचः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हेमपुष्प (2)पुंallहेमपुष्पः 3|3|81|2|2Michelia champaca; Tamil Śeṇbakamभूमिकाण्डःवनाध्यायः
[vk] अशोकः - Jonesia Aśoka Roxb
चाम्पेय (4)पुंallचाम्पेयः 3|3|81|2|3Michelia champaca; Tamil Śeṇbakamभूमिकाण्डःवनाध्यायः
[vk] नागकेसरः - Nāgesar; Mesua ferrea; Tamil Cir̤u nākappūmaram
[ak] चम्पकः - prince of campA/sampangi plant [Michelia champaca - Bot.]/Indian rose chestnut ...
[ak] चाम्पेयः - prince of campA/sampangi plant [Michelia champaca - Bot.]/Indian rose chestnut ...
चम्पकपुंallचम्पकः 3|3|81|2|4Michelia champaca; Tamil Śeṇbakamभूमिकाण्डःवनाध्यायः
हरणपुंallहरणः 3|3|82|1|1Michelia champaca; Tamil Śeṇbakamभूमिकाण्डःवनाध्यायः
शीतल (4)पुंallशीतलः 3|3|82|1|2Michelia champaca; Tamil Śeṇbakamभूमिकाण्डःवनाध्यायः
[vk] वरुणः - जलेशः - God of water; Varuṇa
[ak] शीतलद्रव्यम् - cold/frigid/welfare/pleasant/agreeable/sort of snake/candrakAnta or moon gem
[ak] शणपर्णी - Indian-laurel tree [Terminalia elliptica - Bot.]
कान्त (4)पुंallकान्तः 3|3|82|1|3Michelia champaa; Tamil Campakamभूमिकाण्डःवनाध्यायः
[vk] तनुः - क्षीरवृक्षजः - Cadrela toona; Tamil Paḍu karaṇai
[ak] मनोरमम् - charming/pleasant/desirable/beautiful/attractive/gratifying the mind
[ak] इच्छा - free/power/docile/control/willing/obedient/authority/submissive/licentious/contr ...
कमनीयपुंallकमनीयः 3|3|82|1|4Michelia champacaभूमिकाण्डःवनाध्यायः
पचम्पचपुंallपचम्पचः 3|3|82|1|5Michelia champaca; Tamil Śeṇbakamभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0353 s.