Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:विचुलः
Meaning (sk):
Meaning (en):Mayan; Vangueria spinosa; Tamil Kañjōribhēdam
Sloka:
3|3|50|1विचुलः पिचुलो राद्धः कैडर्यो विषपुष्पकः।
3|3|50|2काकर्दश्छदनश्चीनो गरलः कण्टकीति च॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विचुलपुंallविचुलः 3|3|50|1|1Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
पिचुल (3)पुंallपिचुलः 3|3|50|1|2Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
[vk] पिचुलः - झावुक: - Tamarix indica ( T dioeca); Tamil Kañjori or Pirāyañjeḍi
[ak] झावुकः -
राढपुंallराढः 3|3|50|1|3Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
कैडर्य (2)पुंallकैडर्यः 3|3|50|1|4Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
[vk] कुम्भी - Kind of Gmelina arborea; Tamil Ciru kumil̤
विषपुष्पकपुंallविषपुष्पकः 3|3|50|1|5Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
काकर्दपुंallकाकर्दः 3|3|50|2|1Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
छर्दन (2)पुंallछर्दनः 3|3|50|2|2Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
[vk] निम्बः - Nimba melia or azadirachta; Tamil Vēmbu
चीन (4)पुंallचीनाः 3|3|50|2|3Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
[vk] चीनाः - Country lying in Udīcya
[vk] चीनः - कपोतवर्णः त्रिंशदङ्गुलसंमिता - Grey-coloured; thirty inches long deer
[ak] अजिनजातीयमृगः - flag/banana/banner/plantain/banana tree/kind of deer/plantain tree/flag carried ...
गरलपुंallगरलः 3|3|50|2|4Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
कण्टकिन् (2)पुंallकण्टकी 3|3|50|2|5Mayan; Vangueria spinosa; Tamil Kañjōrib ...भूमिकाण्डःवनाध्यायः
[vk] मरूद्भवः - Fetid mimosa; Tamil Karu vēl
Outgoing Relations:
Incoming Relations:
Response Time: 0.0381 s.