Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:निम्बः
Meaning (sk):
Meaning (en):Nimba melia or azadirachta; Tamil Vēmbu
Sloka:
3|3|75|1निम्बे पार्वतकैडर्यद्वेषिच्छर्दनमाथिकाः।
3|3|75|2रोमशः पिचुमन्दश्च लकुचे लिकुचो डहुः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
निम्ब (2)पुंallनिम्बः 3|3|75|1|1Nimba melia or azadirachta; Tamil Vēmbuभूमिकाण्डःवनाध्यायः
पार्वतपुंallपार्वतः 3|3|75|1|2Nimba (Melia) azadirachta; Tamil Vēmbuभूमिकाण्डःवनाध्यायः
कैडर्यद्वेषिन्पुंallकैडर्यद्वेषी 3|3|75|1|3Nimba (Melia) Azadirachta; Tamil Vēmbuभूमिकाण्डःवनाध्यायः
छर्दन (2)पुंallछर्दनः 3|3|75|1|4Nimba (Melia) azadirachta; Tamil Vēmbuभूमिकाण्डःवनाध्यायः
माथिकपुंallमाथिकः 3|3|75|1|5Nimba (Melia) azadirachta; Tamil Vēmbuभूमिकाण्डःवनाध्यायः
रोमश (2)पुंallरोमशः 3|3|75|2|1Nimba (Melia) azadirachta; Tamil Vēmbuभूमिकाण्डःवनाध्यायः
पिचुमन्द (2)पुंallपिचुमन्दः 3|3|75|2|2Nimba (Melia) azadirachta; Tamil Vēmbuभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0279 s.