Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:नारङ्गः
Meaning (sk):
Meaning (en):Orange tree; Tamil Nārtai
Sloka:
3|3|36|1नागरङ्गे तु नारङ्गो नार्यङ्गस्तक्रवासनः।
3|3|36|2त्वग्गन्ध एलको योगी मुचुलिन्दे तु निम्नकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नागरङ्ग (2)पुंallनागरङ्गः 3|3|36|1|1Orange tree; Tamil Nārtaiभूमिकाण्डःवनाध्यायः
नारङ्गपुंallनारङ्गः 3|3|36|1|2Orange tree; Tamil Nārtaiभूमिकाण्डःवनाध्यायः
नार्यङ्गपुंallनार्यङ्गः 3|3|36|1|3Orange tree; Tamil Nārtaiभूमिकाण्डःवनाध्यायः
तक्रवासनपुंallतक्रवासनः 3|3|36|1|4Orange tree; Tamil Nārtaiभूमिकाण्डःवनाध्यायः
त्वग्गन्धपुंallत्वग्गन्धः 3|3|36|2|1Orange tree; Tamil Nārtaiभूमिकाण्डःवनाध्यायः
एलकपुंallएलकः 3|3|36|2|2Orange treeभूमिकाण्डःवनाध्यायः
योगिन्पुंallयोगी 3|3|36|2|3Orange tree; Tamil Nārtaiभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0285 s.