Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कुसुमम्
Meaning (sk):
Meaning (en):Flower
Sloka:
3|3|18|1पत्रमध्यशिरा माढिः पुष्पोऽस्त्री कुसुमं सुमम्।
3|3|18|2मणीचकं प्रसूनं च सूनं सुमनसः स्त्रियः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पुष्पपुंallपुष्पः 3|3|18|1|2Flowerभूमिकाण्डःवनाध्यायः
कुसुम (2)नपुंallकुसुमम् 3|3|18|1|3Flowerभूमिकाण्डःवनाध्यायः
सुम (2)नपुंallसुम 3|3|18|1|4Flowerभूमिकाण्डःवनाध्यायः
मणीचकनपुंallमणीचक 3|3|18|2|1Flowerभूमिकाण्डःवनाध्यायः
प्रसून (3)नपुंallप्रसूनम् 3|3|18|2|2Flowerभूमिकाण्डःवनाध्यायः
सूननपुंallसूनम् 3|3|18|2|3Flowerभूमिकाण्डःवनाध्यायः
सुमनस् (3)स्त्रीबहुसुमनसः 3|3|18|2|4Flowerभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->वृक्षः
Incoming Relations:
[vk]मकरन्दः पुष्परसः - Honey --[अवयव_अवयवीसंबन्धः]--> कुसुमम्
Response Time: 0.0325 s.