Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:शलाटुः
Meaning (sk):फलमामम्/अपक्वफलम्
Meaning (en):Unripe
Sloka:
3|3|10|1फलमामं शलाटुः स्याद् वानं शुष्कतरं फलम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शलाटु (2)पुंallशलाटुः 3|3|10|1|1Unripeफलमामम्/अपक्वफलम्भूमिकाण्डःवनाध्यायः
शलाटु (2)स्त्रीallशलाटुः 3|3|10|1|1Unripeफलमामम्/अपक्वफलम्भूमिकाण्डःवनाध्यायः
शलाटु (2)नपुंallशलाटु 3|3|10|1|1Unripeफलमामम्/अपक्वफलम्भूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0301 s.