Reports: Synset list Synset list by section/chapter

Category

Kosha:vk
Category name:ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः (internal)
Meaning (sk):None
Meaning (en):None
Synsets:
[vk]अभिषिक्तः One whose parents are not married; one whose father is a Brahmana and whose moth ... --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]अम्बष्ठः1 वैश्यात्ब्राह्मणीभ्यामुत्पन्नः - One whose parents are married; and whose father is a Brāhman and whose mother is ... --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]आभीरः One whose father is a Brahman and whose mother is an Ambaṣṭhī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]कारुविन्दः Person whose father is a Brāhman and whose mother is a Vaidehakī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]कालकिञ्चः Person whose father is a Brāhman and whose mother is a Karaṇī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]कुम्भकारः1 Person whose parents are not married; whose father is a Brāhman and whose mother ... --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]कुविन्दकः Son of a Brāhman and a Kāruvindī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]खञ्जः Person whose father is a Brāhman and whose mother is an Antāvasāyini (a woman of ... --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]खरुञ्जकः A person whose father is a Brāhman and whose mother is an Ávṛtī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]तीवरः Person whose father is a Brāhman and whose mother is a Dhīvarī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]दमण्डकः Person whose father is a Brāhman and whose mother is a Māgadhi --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]द्रोहः A person whose father is a Brāhman and whose mother is a Khaṣī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]धिग्वनकः Person whose father is a Brāhman and whose mother is an Āyōgavī (name of a tribe ... --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]निषादः1 One whose parents are married; and whose father is a Brāhman and whose mother is ... --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]निषादी Person whose father is a Brāhman and whose mother is a Niṣādi --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]पराजकः Person whose father is a Brāhman and whose mother is a Kukkuṭi --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]परिच्छदः Person whose father is a Brāhman and whose mother is a Śabari --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]पारावतः2 Person whose father is a Brāhman and whose mother is a Dhūtā --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]पालुखञ्जन Person whose father is a Brāhman and whose mother is Śvapāki --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]बहिर्गरः Person whose father is a Brāhman and whose mother is a Śanaki --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]भटः Person whose father is a Brāhman and whose mother is a Naṭi --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]भर्मिणः Person whose father is a Brāhman and whose mother is a Pulkasī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]मनोजवः विप्रादावृतमुग्रस्त्री निशादी - Person whose father is a Brāhman and whose mother is a Niṣādi --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]मूर्धावसिक्तकः Legitimate son of a Brāhman and a Kṣatriyā (queen) --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]यावशादनः Person whose father is a Brāhman and whose mother is a Yavanī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]रन्ध्रः Person whose father is a Brāhman and whose mother is a Maitri --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]शूलिकः1 Illegitimate son of a Brāhman and Śudrā --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]श्वचण्डालः Person whose father is a Brāhman and whose mother is a Caṇḍālī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]सटः Person whose father is a Brāhman and whose mother is a Bhaṭī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]सिद्गुण्डः Person whose father is a Bhāhman and who mother is a Parājakī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
[vk]सौधातः Person whose father is a Brāhman and whose mother is a Bhrjjakaṇṭhī --[isa_k]--> ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
Response Time: 0.0163 s.