आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

स्वाद्वम्ललवणतिक्तोषणकषायक (अकारान्तः, पुंलिङ्गम्) समास split: स्वादु-अम्ल-लवण-तिक्त-उषण-कषायक
पुमान्एकःद्वौबहवः
प्रथमास्वाद्वम्ललवणतिक्तोषणकषायकः स्वाद्वम्ललवणतिक्तोषणकषायकौ स्वाद्वम्ललवणतिक्तोषणकषायकाः
सम्बोधनम्स्वाद्वम्ललवणतिक्तोषणकषायक स्वाद्वम्ललवणतिक्तोषणकषायकौ स्वाद्वम्ललवणतिक्तोषणकषायकाः
द्वितीयास्वाद्वम्ललवणतिक्तोषणकषायकम् स्वाद्वम्ललवणतिक्तोषणकषायकौ स्वाद्वम्ललवणतिक्तोषणकषायकान्
तृतीयास्वाद्वम्ललवणतिक्तोषणकषायकेण स्वाद्वम्ललवणतिक्तोषणकषायकाभ्याम् स्वाद्वम्ललवणतिक्तोषणकषायकैः
चतुर्थीस्वाद्वम्ललवणतिक्तोषणकषायकाय स्वाद्वम्ललवणतिक्तोषणकषायकाभ्याम् स्वाद्वम्ललवणतिक्तोषणकषायकेभ्यः
पञ्चमीस्वाद्वम्ललवणतिक्तोषणकषायकात् स्वाद्वम्ललवणतिक्तोषणकषायकाभ्याम् स्वाद्वम्ललवणतिक्तोषणकषायकेभ्यः
षष्ठीस्वाद्वम्ललवणतिक्तोषणकषायकस्य स्वाद्वम्ललवणतिक्तोषणकषायकयोः स्वाद्वम्ललवणतिक्तोषणकषायकाणाम्
सप्तमीस्वाद्वम्ललवणतिक्तोषणकषायके स्वाद्वम्ललवणतिक्तोषणकषायकयोः स्वाद्वम्ललवणतिक्तोषणकषायकेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी