आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

स्वाद्वम्लकटुकात्मक (अकारान्तः, पुंलिङ्गम्) समास split: स्वादु-अम्ल-कटुक-आत्मक
पुमान्एकःद्वौबहवः
प्रथमास्वाद्वम्लकटुकात्मकः स्वाद्वम्लकटुकात्मकौ स्वाद्वम्लकटुकात्मकाः
सम्बोधनम्स्वाद्वम्लकटुकात्मक स्वाद्वम्लकटुकात्मकौ स्वाद्वम्लकटुकात्मकाः
द्वितीयास्वाद्वम्लकटुकात्मकम् स्वाद्वम्लकटुकात्मकौ स्वाद्वम्लकटुकात्मकान्
तृतीयास्वाद्वम्लकटुकात्मकेन स्वाद्वम्लकटुकात्मकाभ्याम् स्वाद्वम्लकटुकात्मकैः
चतुर्थीस्वाद्वम्लकटुकात्मकाय स्वाद्वम्लकटुकात्मकाभ्याम् स्वाद्वम्लकटुकात्मकेभ्यः
पञ्चमीस्वाद्वम्लकटुकात्मकात् स्वाद्वम्लकटुकात्मकाभ्याम् स्वाद्वम्लकटुकात्मकेभ्यः
षष्ठीस्वाद्वम्लकटुकात्मकस्य स्वाद्वम्लकटुकात्मकयोः स्वाद्वम्लकटुकात्मकानाम्
सप्तमीस्वाद्वम्लकटुकात्मके स्वाद्वम्लकटुकात्मकयोः स्वाद्वम्लकटुकात्मकेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: रस / सर्व / ससूक्ष्मविशद / दोष / स्मृत
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी