आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

सारतरोच्चय (अकारान्तः, पुंलिङ्गम्) समास split: सारतर-उच्चय
पुमान्एकःद्वौबहवः
प्रथमासारतरोच्चयः सारतरोच्चयौ सारतरोच्चयाः
सम्बोधनम्सारतरोच्चय सारतरोच्चयौ सारतरोच्चयाः
द्वितीयासारतरोच्चयम् सारतरोच्चयौ सारतरोच्चयान्
तृतीयासारतरोच्चयेन सारतरोच्चयाभ्याम् सारतरोच्चयैः
चतुर्थीसारतरोच्चयाय सारतरोच्चयाभ्याम् सारतरोच्चयेभ्यः
पञ्चमीसारतरोच्चयात् सारतरोच्चयाभ्याम् सारतरोच्चयेभ्यः
षष्ठीसारतरोच्चयस्य सारतरोच्चययोः सारतरोच्चयानाम्
सप्तमीसारतरोच्चये सारतरोच्चययोः सारतरोच्चयेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: रस / क्रूर / शुक्रार्तवस्थ / सविपर्यय / वेद
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी