आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

सहस्राक्ष (अकारान्तः, पुंलिङ्गम्) समास split: सहस्र-अक्ष
पुमान्एकःद्वौबहवः
प्रथमासहस्राक्षः सहस्राक्षौ सहस्राक्षाः
सम्बोधनम्सहस्राक्ष सहस्राक्षौ सहस्राक्षाः
द्वितीयासहस्राक्षम् सहस्राक्षौ सहस्राक्षान्
तृतीयासहस्राक्षेण सहस्राक्षाभ्याम् सहस्राक्षैः
चतुर्थीसहस्राक्षाय सहस्राक्षाभ्याम् सहस्राक्षेभ्यः
पञ्चमीसहस्राक्षात् सहस्राक्षाभ्याम् सहस्राक्षेभ्यः
षष्ठीसहस्राक्षस्य सहस्राक्षयोः सहस्राक्षाणाम्
सप्तमीसहस्राक्षे सहस्राक्षयोः सहस्राक्षेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: कफ / विष / शीत / अपूर्ववैद्य / रस
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी