आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

सर्व (अकारान्तः, पुंलिङ्गम्)
पुमान्एकःद्वौबहवः
प्रथमासर्वः सर्वौ सर्वे | सर्वाः
सम्बोधनम्सर्व सर्वौ सर्वाः
द्वितीयासर्वम् सर्वौ सर्वान्
तृतीयासर्वेण सर्वाभ्याम् सर्वैः
चतुर्थीसर्वस्मै सर्वाभ्याम् सर्वेभ्यः
पञ्चमीसर्वात् | सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
षष्ठीसर्वस्य सर्वयोः सर्वेषाम्
सप्तमीसर्वे | सर्वस्मिन् सर्वयोः सर्वेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी