आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

सततानुषक्त (अकारान्तः, पुंलिङ्गम्) समास split: सतत-अनुषक्त
पुमान्एकःद्वौबहवः
प्रथमासततानुषक्तः सततानुषक्तौ सततानुषक्ताः
सम्बोधनम्सततानुषक्त सततानुषक्तौ सततानुषक्ताः
द्वितीयासततानुषक्तम् सततानुषक्तौ सततानुषक्तान्
तृतीयासततानुषक्तेन सततानुषक्ताभ्याम् सततानुषक्तैः
चतुर्थीसततानुषक्ताय सततानुषक्ताभ्याम् सततानुषक्तेभ्यः
पञ्चमीसततानुषक्तात् सततानुषक्ताभ्याम् सततानुषक्तेभ्यः
षष्ठीसततानुषक्तस्य सततानुषक्तयोः सततानुषक्तानाम्
सप्तमीसततानुषक्ते सततानुषक्तयोः सततानुषक्तेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: सहस्राक्ष / देह / सविपर्यय / आयुष्कामीय / विपर्यय
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी