आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

शरीरज (अकारान्तः, पुंलिङ्गम्) समास split: शरीर-ज
पुमान्एकःद्वौबहवः
प्रथमाशरीरजः शरीरजौ शरीरजाः
सम्बोधनम्शरीरज शरीरजौ शरीरजाः
द्वितीयाशरीरजम् शरीरजौ शरीरजान्
तृतीयाशरीरजेन शरीरजाभ्याम् शरीरजैः
चतुर्थीशरीरजाय शरीरजाभ्याम् शरीरजेभ्यः
पञ्चमीशरीरजात् शरीरजाभ्याम् शरीरजेभ्यः
षष्ठीशरीरजस्य शरीरजयोः शरीरजानाम्
सप्तमीशरीरजे शरीरजयोः शरीरजेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: रस / सविपर्यय / विकृताविकृत / दोष / कफोल्वण
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी