आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

व्याङ् + ख्या (अदादिः, उत्तम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमख्याति ख्यातः ख्यान्ति
मध्यमख्यासि ख्याथः ख्याथ
उत्तमख्यामि ख्यावः ख्यामः
कर्मणिएकःद्वौबहवः
प्रथमखीयते खीयेते खीयन्ते
मध्यमखीयसे खीयेथे खीयध्वे
उत्तमखीये खीयावहे खीयामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: हन् / या / वा / वश् /
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम