आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

वाग्भटविरचित (अकारान्तः, पुंलिङ्गम्) समास split: वाग्भट-विरचित
पुमान्एकःद्वौबहवः
प्रथमावाग्भटविरचितः वाग्भटविरचितौ वाग्भटविरचिताः
सम्बोधनम्वाग्भटविरचित वाग्भटविरचितौ वाग्भटविरचिताः
द्वितीयावाग्भटविरचितम् वाग्भटविरचितौ वाग्भटविरचितान्
तृतीयावाग्भटविरचितेन वाग्भटविरचिताभ्याम् वाग्भटविरचितैः
चतुर्थीवाग्भटविरचिताय वाग्भटविरचिताभ्याम् वाग्भटविरचितेभ्यः
पञ्चमीवाग्भटविरचितात् वाग्भटविरचिताभ्याम् वाग्भटविरचितेभ्यः
षष्ठीवाग्भटविरचितस्य वाग्भटविरचितयोः वाग्भटविरचितानाम्
सप्तमीवाग्भटविरचिते वाग्भटविरचितयोः वाग्भटविरचितेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी