आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

लघु (उकारान्तः, पुंलिङ्गम्)
पुमान्एकःद्वौबहवः
प्रथमालघुः लघू लघवः
सम्बोधनम्लघो लघू लघवः
द्वितीयालघुम् लघू लघून्
तृतीयालघुना लघुभ्याम् लघुभिः
चतुर्थीलघवे लघुभ्याम् लघुभ्यः
पञ्चमीलघोः लघुभ्याम् लघुभ्यः
षष्ठीलघोः लघ्वोः लघूनाम्
सप्तमीलघौ लघ्वोः लघुषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: गुरु / मृदु / धातु / वायु
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी