आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

रजस् (सकारान्तः, नपुंसकलिङ्गम्)
पुमान्एकःद्वौबहवः
प्रथमारजाः रजसौ रजसः
सम्बोधनम्रजः रजसौ रजसः
द्वितीयारजसम् रजसौ रजसः
तृतीयारजसा रजोभ्याम् रजोभिः
चतुर्थीरजसे रजोभ्याम् रजोभ्यः
पञ्चमीरजसः रजोभ्याम् रजोभ्यः
षष्ठीरजसः रजसोः रजसाम्
सप्तमीरजसि रजसोः रजःसु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: आयुस् / तमस् / आयुस् / मनस्
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी