आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

महर्षि (इकारान्तः, पुंलिङ्गम्)
पुमान्एकःद्वौबहवः
प्रथमामहर्षिः महर्षी महर्षयः
सम्बोधनम्महर्षे महर्षी महर्षयः
द्वितीयामहर्षिम् महर्षी महर्षीन्
तृतीयामहर्षिणा महर्षिभ्याम् महर्षिभिः
चतुर्थीमहर्षये महर्षिभ्याम् महर्षिभ्यः
पञ्चमीमहर्षेः महर्षिभ्याम् महर्षिभ्यः
षष्ठीमहर्षेः महर्ष्योः महर्षीणाम्
सप्तमीमहर्षौ महर्ष्योः महर्षिषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: त्रि / द्वि / मूत्रशकृन्स्वेदादि / वृद्धि / त्रि
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी