आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

भेषजयोगकृत् (तकारान्तः, पुंलिङ्गम्) समास split: भेषज-योग-कृत्
पुमान्एकःद्वौबहवः
प्रथमाभेषजयोगकृत् भेषजयोगकृतौ भेषजयोगकृतः
सम्बोधनम्भेषजयोगकृत् भेषजयोगकृतौ भेषजयोगकृतः
द्वितीयाभेषजयोगकृतम् भेषजयोगकृतौ भेषजयोगकृतः
तृतीयाभेषजयोगकृता भेषजयोगकृद्भ्याम् भेषजयोगकृद्भिः
चतुर्थीभेषजयोगकृते भेषजयोगकृद्भ्याम् भेषजयोगकृद्भ्यः
पञ्चमीभेषजयोगकृतः भेषजयोगकृद्भ्याम् भेषजयोगकृद्भ्यः
षष्ठीभेषजयोगकृतः भेषजयोगकृतोः भेषजयोगकृताम्
सप्तमीभेषजयोगकृति भेषजयोगकृतोः भेषजयोगकृत्सु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: None
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी